A 981-35 Pratyaṅgirāstotra

Manuscript culture infobox

Filmed in: A 981/35
Title: Pratyaṅgirāstotra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 981-35

Inventory No. New

Title Pratyaṅgirāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 14.0 x 5.7 cm

Folios 4

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra. ti. and in the lower right-hand margin under the word śrī

Place of Deposit NAK

Accession No. 5/1448

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīgaṇeśāya namaḥ || ||

oṃ asya śrīpratyaṃgirāstotramaṃtrasya aṃgirāṛṣir anuṣṭupchaṃdaḥ pratyaṃgirādevatā manovāṃchitasiddhyarthe pāṭhe viniyogaḥ |

oṃ krāṃ aṃguṣṭhābhyāṃ namaḥ || oṃ krīṃ tarjanībhyāṃ svāhā || oṃ krūṃ madhyamābhyāṃ vaṣaṭ | oṃ kraiṃ anāmikābhyāṃ huṃ | oṃ krauṃ kaniṣṭhikābhyāñṃ vauṣaṭ | oṃ kraḥ karatalakarapṛṣṭābhyāṃ phaṭ | oṃ krāṃ hṛdayāya namaḥ | oṃ krīṃ śirase svāhā | oṃ krūṃ śikhāyai vaṣaṭ | (fol. 1v1–6)

End

śrīś ca kubjī mahākubjī kālikā guhyakālikā |

tripurā tvaritā nityā trailokyavijayā jayā |

jitā parājitā devī jayaṃtī bhadrakālikā |

siddhalakṣmīr mahālakṣmīḥ kālarātri namos tu te |

kālī karālavakrāṃte(!) kālike pāpahāriṇi |

vikarālamukhe devi jvālāmukhi namos tu te ||

yāṃ kalpayaṃti norayaḥ krūrāṃ kṛtyāṃ vadhūm iva |

tāṃ brahmaṇā apa nirṇūhmaḥ(!) pratyak karttāram ṛcchatu || (fol. 4v2–7)

Colophon

iti pratyaṃgirāstotraṃ saṃpūrṇam || (fol. 4v7)

Microfilm Details

Reel No. A 981/35

Date of Filming 05-03-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks = B 540/11

Catalogued by RT

Date 17-03-2008