A 981-35 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: A 981/35
Title: Pratyaṅgirāstotra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 981-35
Inventory No. New
Title Pratyaṅgirāstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 14.0 x 5.7 cm
Folios 4
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra. ti. and in the lower right-hand margin under the word śrī
Place of Deposit NAK
Accession No. 5/1448
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīgaṇeśāya namaḥ || ||
oṃ asya śrīpratyaṃgirāstotramaṃtrasya aṃgirāṛṣir anuṣṭupchaṃdaḥ pratyaṃgirādevatā manovāṃchitasiddhyarthe pāṭhe viniyogaḥ |
oṃ krāṃ aṃguṣṭhābhyāṃ namaḥ || oṃ krīṃ tarjanībhyāṃ svāhā || oṃ krūṃ madhyamābhyāṃ vaṣaṭ | oṃ kraiṃ anāmikābhyāṃ huṃ | oṃ krauṃ kaniṣṭhikābhyāñṃ vauṣaṭ | oṃ kraḥ karatalakarapṛṣṭābhyāṃ phaṭ | oṃ krāṃ hṛdayāya namaḥ | oṃ krīṃ śirase svāhā | oṃ krūṃ śikhāyai vaṣaṭ | (fol. 1v1–6)
End
śrīś ca kubjī mahākubjī kālikā guhyakālikā |
tripurā tvaritā nityā trailokyavijayā jayā |
jitā parājitā devī jayaṃtī bhadrakālikā |
siddhalakṣmīr mahālakṣmīḥ kālarātri namos tu te |
kālī karālavakrāṃte(!) kālike pāpahāriṇi |
vikarālamukhe devi jvālāmukhi namos tu te ||
yāṃ kalpayaṃti norayaḥ krūrāṃ kṛtyāṃ vadhūm iva |
tāṃ brahmaṇā apa nirṇūhmaḥ(!) pratyak karttāram ṛcchatu || (fol. 4v2–7)
Colophon
iti pratyaṃgirāstotraṃ saṃpūrṇam || (fol. 4v7)
Microfilm Details
Reel No. A 981/35
Date of Filming 05-03-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks = B 540/11
Catalogued by RT
Date 17-03-2008